Saptadaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तदशोऽधिकारः

saptadaśo'dhikāraḥ



buddhapūjāvibhāge sapta ślokāḥ |



saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ|

gāḍhaprasannacittasya saṃbhāradvayapūraye||1||



abandhyabuddhajanmatve praṇidhānavataḥ sataḥ|

trayasyānupalambhastu niṣpannā buddhapūjā||2||



satvānāmaprameyānāṃ paripākāya cāparā|

upadheścittataścānyā adhimukternidhānataḥ||3||



anukampākṣamābhyāṃ ca samudācārato 'parā|

vastvābhogāvabodhācca vimukteśca tathātvataḥ||4||



āśrayādvastutaḥ pūjā nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||5||



hetutaḥ phalataścaiva ātmanā ca parairapi|

lābhasatkārataścaiva pratipatterdvidhā ca sā||6||



parīttā mahatī pūjā samānāmānikā ca sā|

prayogādgatitaścaiva praṇidhānācca sā matā||7||



buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt|

akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca||8||



āśrayādvastutaḥ sevā nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||9||



mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyaṃ|

prabuddhatatvaṃ vacasābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca||10||



satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaśca|

dharme tathājñāśaya eva dhīmān mitraṃ pragacchetsamaye nataśca||11||



satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayecca|

yathānuśiṣṭapratipattitaśca saṃrādhayeccittamato 'sya dhīraḥ||12||



yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau|

iti mānatrayakauśalāt jñānaṃ|

satvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya||13||



dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravesatsa mitram|

hetoḥ phalāddharmamukhānuyānātseveta mitraṃ bahitaśca dhīmān||14||



śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt|

gatiprayogapraṇidhānataśca kalyāṇamitraṃ hi bhajet dhīmān||15||



sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ|

akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca||16||



brāhmā vipakṣahīnā jñānena gatāśca nirvikalpena|

trividhālambanavṛttāḥ satvānāṃ pācakā dhīre||17||



saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante|

taddeśite ca dharme tattathatāyāṃ ca dhīrāṇām||18||



tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ|

karmadvayādanālambā maitrī kleśakṣayādapi||19||



te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ|

acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu||20||



asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye'pi|

hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ||21||



brāhmyairvihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān|

saṃbhārānpūrayate satvāṃśca vipācayati tena||22||



sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa|

tatpratyayairapi bhṛśairna yāti vikṛtiṃ pramatto 'pi||23||



vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca|

yukto hi bodhisattvo bahuvidhamādīnavaṃ spṛśati||24||



kleśairhantyātmānaṃ satvānupahanti śīlamupahanti|

savilekhalābhahīno rakṣāhīnastathā śāstrā[tā]||25||



sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca|

prāptāprāptavihīno manasi mahad duḥkhamāpnoti||26||



ete sarve doṣā maitryādiṣu susthitasya na bhavanti|

akliṣṭaḥ saṃsāraṃ satvārthaṃ no ca saṃtyajati||27||



na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasatvānāṃ|

maitryādicetaneyaṃ satveṣu yathā jinasutānāṃ||28||



pradīptān śatruvaśagān duḥkhākrāntāṃstamovṛtān|

durgamārgasamārūḍhānmahābandhanasaṃyutān||29||



mahāśanaviṣākrāntalolānmārgapranaṣṭakān|

utpathaprasthitān satvāndurbalān karuṇāyate||30||



heṭhāpahaṃ hyuttamabodhibījaṃ sukhāvahaṃ tāya[pa]kamiṣṭahetuṃ|

svabhāvadaṃ dharmamupāśritasya bodhirna dūre jinātmajasya||31||



vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca|

nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ||32||



duḥkhātmakaṃ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat|

tasyābhyupāyaṃ parivarjane ca na khedamāyatyapi vā kṛpāluḥ||33||



kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt|

vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karūṇātmakānāṃ||34||



na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā|

vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ||35||



karuṇā kṣāntiścintā praṇidhānaṃ janmasatvaparipākaḥ|

karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra] (paścimānta)phalaḥ||36||



mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet|

duḥkhākṣamaśca dhīmān satvārthaṃ cintayennaiva||37||



cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt|

śubhajanmānanugacchansatvānparipācayennaiva||38||



karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ|

śākhāvṛddhirviśadā yonimanaskārato jñeyā||39||



parṇatyāgādānaṃ praṇidhīnāṃ saṃtateranucchedāt|

dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt||40||



kaḥ kurvīta na karuṇāṃ satveṣu mahākṛpāguṇakareṣu|

duḥkhe'pi saukhyamatulaṃ bhavati yadeṣāṃ kṛpājanitaṃ||41||



aviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ|

kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ||42||



sneho na vidyate 'sau yo 'niravadyo na laukiko yaśca|

dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ||43||



duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokaṃ|

uddhartuṃ ya upāyaḥ kathamiva na syātsa niravadyaḥ||44||



sneho na so 'styarihatāṃ loke pratyekabodhibuddhānāṃ|

prāgeva tadanyeṣāṃ kathamiva lokottaro na syāt||45||



duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisattvānāṃ|

saṃtrāsayati tadādau spṛṣṭaṃ tvabhinandayati gāḍhaṃ||46||



kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarva|

kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ||47||



kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇāṃ|

traidhātukamupabhogairna tatsukhaṃ tatkalāṃ spṛśati||48||



duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati satvārthaṃ|

parahitahetorduḥkhaṃ kiṃ kārūṇikairna samupetam||49||



karūṇā dānaṃ bhogāḥ sadā kṛpālorvivṛddhimupayānti|

snehānugrahajanitaṃ tacchaktikṛtaṃ sukhaṃ cāsmāt||50||



vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi|

ākarṣāmi nayāmi ca karuṇā sannānpravadatīva||51||



duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt|

sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam||52||



svaṃ dānaṃ kārūṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ|

bhogaiḥ sukhaya paraṃ vā māmapyayutasaukhyam||53||



saphalaṃ dānaṃ dattaṃ tanme satveṣu tatsukhasukhena|

phala teṣveva nikāmaṃ yadi me kartavyatā te 'sti||54||



bhogedveṣṭurdāturbhogā bahuśubhataropasarpanti|

na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ||55||



sarvāstiparityāge yatkṛpayā māṃ nirīkṣase satataṃ|

nanu te tena jñeyaṃ na matphalenārthitā 'syeti||56||



dānābhirato na syāṃ prāptaṃ cettatphalaṃ na visṛjeyaṃ|

kṣaṇamapi dānena vinā dānābhirato bhavati naiva||57||



akṛtaṃ na phalasi yasmātpratikārāpekṣayā na me tulyaṃ|

pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṃ te||58||



niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva sānurakṣaṃ ca|

nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam||59||



sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ|

bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛṣādānam||60||



na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt|

tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ||61||



kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu|

viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca||62||



karuṇā bodhisatvānāṃ sukhād duḥkhāttadanvayāt|

karuṇā bodhisattvānāṃ hetormitrātsvabhāvataḥ||63||



karuṇā bodhisattvānāṃ samā jñeyā tadāśayāt|

pratipattervirāgācca nopalambhādviśuddhitaḥ||64||



maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca|

āśayato 'pi vibhutvādavikalpādaikyataścāpi||65||



iti bhagavati jātasuprasādo mahadupadhidhruvasatkiryāmipūjī|

bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ||66||



|| mahāyānasūtrālaṃkāre pūjāsevā'pramāṇādhikāraḥ [ saptadaśaḥ] samāptaḥ ||